Declension table of upāsita

Deva

MasculineSingularDualPlural
Nominativeupāsitaḥ upāsitau upāsitāḥ
Vocativeupāsita upāsitau upāsitāḥ
Accusativeupāsitam upāsitau upāsitān
Instrumentalupāsitena upāsitābhyām upāsitaiḥ upāsitebhiḥ
Dativeupāsitāya upāsitābhyām upāsitebhyaḥ
Ablativeupāsitāt upāsitābhyām upāsitebhyaḥ
Genitiveupāsitasya upāsitayoḥ upāsitānām
Locativeupāsite upāsitayoḥ upāsiteṣu

Compound upāsita -

Adverb -upāsitam -upāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria