Declension table of upārjita

Deva

NeuterSingularDualPlural
Nominativeupārjitam upārjite upārjitāni
Vocativeupārjita upārjite upārjitāni
Accusativeupārjitam upārjite upārjitāni
Instrumentalupārjitena upārjitābhyām upārjitaiḥ
Dativeupārjitāya upārjitābhyām upārjitebhyaḥ
Ablativeupārjitāt upārjitābhyām upārjitebhyaḥ
Genitiveupārjitasya upārjitayoḥ upārjitānām
Locativeupārjite upārjitayoḥ upārjiteṣu

Compound upārjita -

Adverb -upārjitam -upārjitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria