Declension table of upāntika

Deva

NeuterSingularDualPlural
Nominativeupāntikam upāntike upāntikāni
Vocativeupāntika upāntike upāntikāni
Accusativeupāntikam upāntike upāntikāni
Instrumentalupāntikena upāntikābhyām upāntikaiḥ
Dativeupāntikāya upāntikābhyām upāntikebhyaḥ
Ablativeupāntikāt upāntikābhyām upāntikebhyaḥ
Genitiveupāntikasya upāntikayoḥ upāntikānām
Locativeupāntike upāntikayoḥ upāntikeṣu

Compound upāntika -

Adverb -upāntikam -upāntikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria