Declension table of upānta

Deva

NeuterSingularDualPlural
Nominativeupāntam upānte upāntāni
Vocativeupānta upānte upāntāni
Accusativeupāntam upānte upāntāni
Instrumentalupāntena upāntābhyām upāntaiḥ
Dativeupāntāya upāntābhyām upāntebhyaḥ
Ablativeupāntāt upāntābhyām upāntebhyaḥ
Genitiveupāntasya upāntayoḥ upāntānām
Locativeupānte upāntayoḥ upānteṣu

Compound upānta -

Adverb -upāntam -upāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria