Declension table of upānta

Deva

MasculineSingularDualPlural
Nominativeupāntaḥ upāntau upāntāḥ
Vocativeupānta upāntau upāntāḥ
Accusativeupāntam upāntau upāntān
Instrumentalupāntena upāntābhyām upāntaiḥ upāntebhiḥ
Dativeupāntāya upāntābhyām upāntebhyaḥ
Ablativeupāntāt upāntābhyām upāntebhyaḥ
Genitiveupāntasya upāntayoḥ upāntānām
Locativeupānte upāntayoḥ upānteṣu

Compound upānta -

Adverb -upāntam -upāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria