Declension table of ?upāṅkyapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativeupāṅkyapṛṣṭhaḥ upāṅkyapṛṣṭhau upāṅkyapṛṣṭhāḥ
Vocativeupāṅkyapṛṣṭha upāṅkyapṛṣṭhau upāṅkyapṛṣṭhāḥ
Accusativeupāṅkyapṛṣṭham upāṅkyapṛṣṭhau upāṅkyapṛṣṭhān
Instrumentalupāṅkyapṛṣṭhena upāṅkyapṛṣṭhābhyām upāṅkyapṛṣṭhaiḥ upāṅkyapṛṣṭhebhiḥ
Dativeupāṅkyapṛṣṭhāya upāṅkyapṛṣṭhābhyām upāṅkyapṛṣṭhebhyaḥ
Ablativeupāṅkyapṛṣṭhāt upāṅkyapṛṣṭhābhyām upāṅkyapṛṣṭhebhyaḥ
Genitiveupāṅkyapṛṣṭhasya upāṅkyapṛṣṭhayoḥ upāṅkyapṛṣṭhānām
Locativeupāṅkyapṛṣṭhe upāṅkyapṛṣṭhayoḥ upāṅkyapṛṣṭheṣu

Compound upāṅkyapṛṣṭha -

Adverb -upāṅkyapṛṣṭham -upāṅkyapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria