सुबन्तावली ?उपाङ्क्यपृष्ठ

Roma

पुमान्एकद्विबहु
प्रथमाउपाङ्क्यपृष्ठः उपाङ्क्यपृष्ठौ उपाङ्क्यपृष्ठाः
सम्बोधनम्उपाङ्क्यपृष्ठ उपाङ्क्यपृष्ठौ उपाङ्क्यपृष्ठाः
द्वितीयाउपाङ्क्यपृष्ठम् उपाङ्क्यपृष्ठौ उपाङ्क्यपृष्ठान्
तृतीयाउपाङ्क्यपृष्ठेन उपाङ्क्यपृष्ठाभ्याम् उपाङ्क्यपृष्ठैः उपाङ्क्यपृष्ठेभिः
चतुर्थीउपाङ्क्यपृष्ठाय उपाङ्क्यपृष्ठाभ्याम् उपाङ्क्यपृष्ठेभ्यः
पञ्चमीउपाङ्क्यपृष्ठात् उपाङ्क्यपृष्ठाभ्याम् उपाङ्क्यपृष्ठेभ्यः
षष्ठीउपाङ्क्यपृष्ठस्य उपाङ्क्यपृष्ठयोः उपाङ्क्यपृष्ठानाम्
सप्तमीउपाङ्क्यपृष्ठे उपाङ्क्यपृष्ठयोः उपाङ्क्यपृष्ठेषु

समास उपाङ्क्यपृष्ठ

अव्यय ॰उपाङ्क्यपृष्ठम् ॰उपाङ्क्यपृष्ठात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria