Declension table of upāṅgalalitāvrataDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | upāṅgalalitāvratam | upāṅgalalitāvrate | upāṅgalalitāvratāni |
Vocative | upāṅgalalitāvrata | upāṅgalalitāvrate | upāṅgalalitāvratāni |
Accusative | upāṅgalalitāvratam | upāṅgalalitāvrate | upāṅgalalitāvratāni |
Instrumental | upāṅgalalitāvratena | upāṅgalalitāvratābhyām | upāṅgalalitāvrataiḥ |
Dative | upāṅgalalitāvratāya | upāṅgalalitāvratābhyām | upāṅgalalitāvratebhyaḥ |
Ablative | upāṅgalalitāvratāt | upāṅgalalitāvratābhyām | upāṅgalalitāvratebhyaḥ |
Genitive | upāṅgalalitāvratasya | upāṅgalalitāvratayoḥ | upāṅgalalitāvratānām |
Locative | upāṅgalalitāvrate | upāṅgalalitāvratayoḥ | upāṅgalalitāvrateṣu |