Declension table of ?upāṅgalalitāvrata

Deva

NeuterSingularDualPlural
Nominativeupāṅgalalitāvratam upāṅgalalitāvrate upāṅgalalitāvratāni
Vocativeupāṅgalalitāvrata upāṅgalalitāvrate upāṅgalalitāvratāni
Accusativeupāṅgalalitāvratam upāṅgalalitāvrate upāṅgalalitāvratāni
Instrumentalupāṅgalalitāvratena upāṅgalalitāvratābhyām upāṅgalalitāvrataiḥ
Dativeupāṅgalalitāvratāya upāṅgalalitāvratābhyām upāṅgalalitāvratebhyaḥ
Ablativeupāṅgalalitāvratāt upāṅgalalitāvratābhyām upāṅgalalitāvratebhyaḥ
Genitiveupāṅgalalitāvratasya upāṅgalalitāvratayoḥ upāṅgalalitāvratānām
Locativeupāṅgalalitāvrate upāṅgalalitāvratayoḥ upāṅgalalitāvrateṣu

Compound upāṅgalalitāvrata -

Adverb -upāṅgalalitāvratam -upāṅgalalitāvratāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria