सुबन्तावली ?उपाङ्गललिताव्रत

Roma

नपुंसकम्एकद्विबहु
प्रथमाउपाङ्गललिताव्रतम् उपाङ्गललिताव्रते उपाङ्गललिताव्रतानि
सम्बोधनम्उपाङ्गललिताव्रत उपाङ्गललिताव्रते उपाङ्गललिताव्रतानि
द्वितीयाउपाङ्गललिताव्रतम् उपाङ्गललिताव्रते उपाङ्गललिताव्रतानि
तृतीयाउपाङ्गललिताव्रतेन उपाङ्गललिताव्रताभ्याम् उपाङ्गललिताव्रतैः
चतुर्थीउपाङ्गललिताव्रताय उपाङ्गललिताव्रताभ्याम् उपाङ्गललिताव्रतेभ्यः
पञ्चमीउपाङ्गललिताव्रतात् उपाङ्गललिताव्रताभ्याम् उपाङ्गललिताव्रतेभ्यः
षष्ठीउपाङ्गललिताव्रतस्य उपाङ्गललिताव्रतयोः उपाङ्गललिताव्रतानाम्
सप्तमीउपाङ्गललिताव्रते उपाङ्गललिताव्रतयोः उपाङ्गललिताव्रतेषु

समास उपाङ्गललिताव्रत

अव्यय ॰उपाङ्गललिताव्रतम् ॰उपाङ्गललिताव्रतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria