Declension table of upādhyāyī

Deva

FeminineSingularDualPlural
Nominativeupādhyāyī upādhyāyyau upādhyāyyaḥ
Vocativeupādhyāyi upādhyāyyau upādhyāyyaḥ
Accusativeupādhyāyīm upādhyāyyau upādhyāyīḥ
Instrumentalupādhyāyyā upādhyāyībhyām upādhyāyībhiḥ
Dativeupādhyāyyai upādhyāyībhyām upādhyāyībhyaḥ
Ablativeupādhyāyyāḥ upādhyāyībhyām upādhyāyībhyaḥ
Genitiveupādhyāyyāḥ upādhyāyyoḥ upādhyāyīnām
Locativeupādhyāyyām upādhyāyyoḥ upādhyāyīṣu

Compound upādhyāyi - upādhyāyī -

Adverb -upādhyāyi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria