Declension table of upādhyāya

Deva

MasculineSingularDualPlural
Nominativeupādhyāyaḥ upādhyāyau upādhyāyāḥ
Vocativeupādhyāya upādhyāyau upādhyāyāḥ
Accusativeupādhyāyam upādhyāyau upādhyāyān
Instrumentalupādhyāyena upādhyāyābhyām upādhyāyaiḥ upādhyāyebhiḥ
Dativeupādhyāyāya upādhyāyābhyām upādhyāyebhyaḥ
Ablativeupādhyāyāt upādhyāyābhyām upādhyāyebhyaḥ
Genitiveupādhyāyasya upādhyāyayoḥ upādhyāyānām
Locativeupādhyāye upādhyāyayoḥ upādhyāyeṣu

Compound upādhyāya -

Adverb -upādhyāyam -upādhyāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria