Declension table of upādhika

Deva

NeuterSingularDualPlural
Nominativeupādhikam upādhike upādhikāni
Vocativeupādhika upādhike upādhikāni
Accusativeupādhikam upādhike upādhikāni
Instrumentalupādhikena upādhikābhyām upādhikaiḥ
Dativeupādhikāya upādhikābhyām upādhikebhyaḥ
Ablativeupādhikāt upādhikābhyām upādhikebhyaḥ
Genitiveupādhikasya upādhikayoḥ upādhikānām
Locativeupādhike upādhikayoḥ upādhikeṣu

Compound upādhika -

Adverb -upādhikam -upādhikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria