Declension table of upādānalakṣaṇā

Deva

FeminineSingularDualPlural
Nominativeupādānalakṣaṇā upādānalakṣaṇe upādānalakṣaṇāḥ
Vocativeupādānalakṣaṇe upādānalakṣaṇe upādānalakṣaṇāḥ
Accusativeupādānalakṣaṇām upādānalakṣaṇe upādānalakṣaṇāḥ
Instrumentalupādānalakṣaṇayā upādānalakṣaṇābhyām upādānalakṣaṇābhiḥ
Dativeupādānalakṣaṇāyai upādānalakṣaṇābhyām upādānalakṣaṇābhyaḥ
Ablativeupādānalakṣaṇāyāḥ upādānalakṣaṇābhyām upādānalakṣaṇābhyaḥ
Genitiveupādānalakṣaṇāyāḥ upādānalakṣaṇayoḥ upādānalakṣaṇānām
Locativeupādānalakṣaṇāyām upādānalakṣaṇayoḥ upādānalakṣaṇāsu

Adverb -upādānalakṣaṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria