Declension table of unmīlita

Deva

MasculineSingularDualPlural
Nominativeunmīlitaḥ unmīlitau unmīlitāḥ
Vocativeunmīlita unmīlitau unmīlitāḥ
Accusativeunmīlitam unmīlitau unmīlitān
Instrumentalunmīlitena unmīlitābhyām unmīlitaiḥ unmīlitebhiḥ
Dativeunmīlitāya unmīlitābhyām unmīlitebhyaḥ
Ablativeunmīlitāt unmīlitābhyām unmīlitebhyaḥ
Genitiveunmīlitasya unmīlitayoḥ unmīlitānām
Locativeunmīlite unmīlitayoḥ unmīliteṣu

Compound unmīlita -

Adverb -unmīlitam -unmīlitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria