Declension table of unmiṣita

Deva

NeuterSingularDualPlural
Nominativeunmiṣitam unmiṣite unmiṣitāni
Vocativeunmiṣita unmiṣite unmiṣitāni
Accusativeunmiṣitam unmiṣite unmiṣitāni
Instrumentalunmiṣitena unmiṣitābhyām unmiṣitaiḥ
Dativeunmiṣitāya unmiṣitābhyām unmiṣitebhyaḥ
Ablativeunmiṣitāt unmiṣitābhyām unmiṣitebhyaḥ
Genitiveunmiṣitasya unmiṣitayoḥ unmiṣitānām
Locativeunmiṣite unmiṣitayoḥ unmiṣiteṣu

Compound unmiṣita -

Adverb -unmiṣitam -unmiṣitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria