Declension table of unmeṣa

Deva

MasculineSingularDualPlural
Nominativeunmeṣaḥ unmeṣau unmeṣāḥ
Vocativeunmeṣa unmeṣau unmeṣāḥ
Accusativeunmeṣam unmeṣau unmeṣān
Instrumentalunmeṣeṇa unmeṣābhyām unmeṣaiḥ unmeṣebhiḥ
Dativeunmeṣāya unmeṣābhyām unmeṣebhyaḥ
Ablativeunmeṣāt unmeṣābhyām unmeṣebhyaḥ
Genitiveunmeṣasya unmeṣayoḥ unmeṣāṇām
Locativeunmeṣe unmeṣayoḥ unmeṣeṣu

Compound unmeṣa -

Adverb -unmeṣam -unmeṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria