Declension table of ?unmattāvanti

Deva

MasculineSingularDualPlural
Nominativeunmattāvantiḥ unmattāvantī unmattāvantayaḥ
Vocativeunmattāvante unmattāvantī unmattāvantayaḥ
Accusativeunmattāvantim unmattāvantī unmattāvantīn
Instrumentalunmattāvantinā unmattāvantibhyām unmattāvantibhiḥ
Dativeunmattāvantaye unmattāvantibhyām unmattāvantibhyaḥ
Ablativeunmattāvanteḥ unmattāvantibhyām unmattāvantibhyaḥ
Genitiveunmattāvanteḥ unmattāvantyoḥ unmattāvantīnām
Locativeunmattāvantau unmattāvantyoḥ unmattāvantiṣu

Compound unmattāvanti -

Adverb -unmattāvanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria