सुबन्तावली ?उन्मत्तावन्ति

Roma

पुमान्एकद्विबहु
प्रथमाउन्मत्तावन्तिः उन्मत्तावन्ती उन्मत्तावन्तयः
सम्बोधनम्उन्मत्तावन्ते उन्मत्तावन्ती उन्मत्तावन्तयः
द्वितीयाउन्मत्तावन्तिम् उन्मत्तावन्ती उन्मत्तावन्तीन्
तृतीयाउन्मत्तावन्तिना उन्मत्तावन्तिभ्याम् उन्मत्तावन्तिभिः
चतुर्थीउन्मत्तावन्तये उन्मत्तावन्तिभ्याम् उन्मत्तावन्तिभ्यः
पञ्चमीउन्मत्तावन्तेः उन्मत्तावन्तिभ्याम् उन्मत्तावन्तिभ्यः
षष्ठीउन्मत्तावन्तेः उन्मत्तावन्त्योः उन्मत्तावन्तीनाम्
सप्तमीउन्मत्तावन्तौ उन्मत्तावन्त्योः उन्मत्तावन्तिषु

समास उन्मत्तावन्ति

अव्यय ॰उन्मत्तावन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria