Declension table of unmajjana

Deva

MasculineSingularDualPlural
Nominativeunmajjanaḥ unmajjanau unmajjanāḥ
Vocativeunmajjana unmajjanau unmajjanāḥ
Accusativeunmajjanam unmajjanau unmajjanān
Instrumentalunmajjanena unmajjanābhyām unmajjanaiḥ unmajjanebhiḥ
Dativeunmajjanāya unmajjanābhyām unmajjanebhyaḥ
Ablativeunmajjanāt unmajjanābhyām unmajjanebhyaḥ
Genitiveunmajjanasya unmajjanayoḥ unmajjanānām
Locativeunmajjane unmajjanayoḥ unmajjaneṣu

Compound unmajjana -

Adverb -unmajjanam -unmajjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria