Declension table of unmada

Deva

NeuterSingularDualPlural
Nominativeunmadam unmade unmadāni
Vocativeunmada unmade unmadāni
Accusativeunmadam unmade unmadāni
Instrumentalunmadena unmadābhyām unmadaiḥ
Dativeunmadāya unmadābhyām unmadebhyaḥ
Ablativeunmadāt unmadābhyām unmadebhyaḥ
Genitiveunmadasya unmadayoḥ unmadānām
Locativeunmade unmadayoḥ unmadeṣu

Compound unmada -

Adverb -unmadam -unmadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria