Declension table of unmārgagāmin

Deva

NeuterSingularDualPlural
Nominativeunmārgagāmi unmārgagāmiṇī unmārgagāmīṇi
Vocativeunmārgagāmin unmārgagāmi unmārgagāmiṇī unmārgagāmīṇi
Accusativeunmārgagāmi unmārgagāmiṇī unmārgagāmīṇi
Instrumentalunmārgagāmiṇā unmārgagāmibhyām unmārgagāmibhiḥ
Dativeunmārgagāmiṇe unmārgagāmibhyām unmārgagāmibhyaḥ
Ablativeunmārgagāmiṇaḥ unmārgagāmibhyām unmārgagāmibhyaḥ
Genitiveunmārgagāmiṇaḥ unmārgagāmiṇoḥ unmārgagāmiṇām
Locativeunmārgagāmiṇi unmārgagāmiṇoḥ unmārgagāmiṣu

Compound unmārgagāmi -

Adverb -unmārgagāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria