Declension table of unmādin

Deva

NeuterSingularDualPlural
Nominativeunmādi unmādinī unmādīni
Vocativeunmādin unmādi unmādinī unmādīni
Accusativeunmādi unmādinī unmādīni
Instrumentalunmādinā unmādibhyām unmādibhiḥ
Dativeunmādine unmādibhyām unmādibhyaḥ
Ablativeunmādinaḥ unmādibhyām unmādibhyaḥ
Genitiveunmādinaḥ unmādinoḥ unmādinām
Locativeunmādini unmādinoḥ unmādiṣu

Compound unmādi -

Adverb -unmādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria