Declension table of unmāda

Deva

NeuterSingularDualPlural
Nominativeunmādam unmāde unmādāni
Vocativeunmāda unmāde unmādāni
Accusativeunmādam unmāde unmādāni
Instrumentalunmādena unmādābhyām unmādaiḥ
Dativeunmādāya unmādābhyām unmādebhyaḥ
Ablativeunmādāt unmādābhyām unmādebhyaḥ
Genitiveunmādasya unmādayoḥ unmādānām
Locativeunmāde unmādayoḥ unmādeṣu

Compound unmāda -

Adverb -unmādam -unmādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria