Declension table of unmāda

Deva

MasculineSingularDualPlural
Nominativeunmādaḥ unmādau unmādāḥ
Vocativeunmāda unmādau unmādāḥ
Accusativeunmādam unmādau unmādān
Instrumentalunmādena unmādābhyām unmādaiḥ unmādebhiḥ
Dativeunmādāya unmādābhyām unmādebhyaḥ
Ablativeunmādāt unmādābhyām unmādebhyaḥ
Genitiveunmādasya unmādayoḥ unmādānām
Locativeunmāde unmādayoḥ unmādeṣu

Compound unmāda -

Adverb -unmādam -unmādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria