Declension table of ?ullāghatā

Deva

FeminineSingularDualPlural
Nominativeullāghatā ullāghate ullāghatāḥ
Vocativeullāghate ullāghate ullāghatāḥ
Accusativeullāghatām ullāghate ullāghatāḥ
Instrumentalullāghatayā ullāghatābhyām ullāghatābhiḥ
Dativeullāghatāyai ullāghatābhyām ullāghatābhyaḥ
Ablativeullāghatāyāḥ ullāghatābhyām ullāghatābhyaḥ
Genitiveullāghatāyāḥ ullāghatayoḥ ullāghatānām
Locativeullāghatāyām ullāghatayoḥ ullāghatāsu

Adverb -ullāghatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria