सुबन्तावली ?उल्लाघता

Roma

स्त्रीएकद्विबहु
प्रथमाउल्लाघता उल्लाघते उल्लाघताः
सम्बोधनम्उल्लाघते उल्लाघते उल्लाघताः
द्वितीयाउल्लाघताम् उल्लाघते उल्लाघताः
तृतीयाउल्लाघतया उल्लाघताभ्याम् उल्लाघताभिः
चतुर्थीउल्लाघतायै उल्लाघताभ्याम् उल्लाघताभ्यः
पञ्चमीउल्लाघतायाः उल्लाघताभ्याम् उल्लाघताभ्यः
षष्ठीउल्लाघतायाः उल्लाघतयोः उल्लाघतानाम्
सप्तमीउल्लाघतायाम् उल्लाघतयोः उल्लाघतासु

अव्यय ॰उल्लाघतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria