Declension table of ukthaśasa

Deva

MasculineSingularDualPlural
Nominativeukthaśasaḥ ukthaśasau ukthaśasāḥ
Vocativeukthaśasa ukthaśasau ukthaśasāḥ
Accusativeukthaśasam ukthaśasau ukthaśasān
Instrumentalukthaśasena ukthaśasābhyām ukthaśasaiḥ ukthaśasebhiḥ
Dativeukthaśasāya ukthaśasābhyām ukthaśasebhyaḥ
Ablativeukthaśasāt ukthaśasābhyām ukthaśasebhyaḥ
Genitiveukthaśasasya ukthaśasayoḥ ukthaśasānām
Locativeukthaśase ukthaśasayoḥ ukthaśaseṣu

Compound ukthaśasa -

Adverb -ukthaśasam -ukthaśasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria