सुबन्तावली उक्थशस

Roma

पुमान्एकद्विबहु
प्रथमाउक्थशसः उक्थशसौ उक्थशसाः
सम्बोधनम्उक्थशस उक्थशसौ उक्थशसाः
द्वितीयाउक्थशसम् उक्थशसौ उक्थशसान्
तृतीयाउक्थशसेन उक्थशसाभ्याम् उक्थशसैः उक्थशसेभिः
चतुर्थीउक्थशसाय उक्थशसाभ्याम् उक्थशसेभ्यः
पञ्चमीउक्थशसात् उक्थशसाभ्याम् उक्थशसेभ्यः
षष्ठीउक्थशसस्य उक्थशसयोः उक्थशसानाम्
सप्तमीउक्थशसे उक्थशसयोः उक्थशसेषु

समास उक्थशस

अव्यय ॰उक्थशसम् ॰उक्थशसात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria