Declension table of ?ujjvalanīlamaṇi

Deva

MasculineSingularDualPlural
Nominativeujjvalanīlamaṇiḥ ujjvalanīlamaṇī ujjvalanīlamaṇayaḥ
Vocativeujjvalanīlamaṇe ujjvalanīlamaṇī ujjvalanīlamaṇayaḥ
Accusativeujjvalanīlamaṇim ujjvalanīlamaṇī ujjvalanīlamaṇīn
Instrumentalujjvalanīlamaṇinā ujjvalanīlamaṇibhyām ujjvalanīlamaṇibhiḥ
Dativeujjvalanīlamaṇaye ujjvalanīlamaṇibhyām ujjvalanīlamaṇibhyaḥ
Ablativeujjvalanīlamaṇeḥ ujjvalanīlamaṇibhyām ujjvalanīlamaṇibhyaḥ
Genitiveujjvalanīlamaṇeḥ ujjvalanīlamaṇyoḥ ujjvalanīlamaṇīnām
Locativeujjvalanīlamaṇau ujjvalanīlamaṇyoḥ ujjvalanīlamaṇiṣu

Compound ujjvalanīlamaṇi -

Adverb -ujjvalanīlamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria