सुबन्तावली ?उज्ज्वलनीलमणि

Roma

पुमान्एकद्विबहु
प्रथमाउज्ज्वलनीलमणिः उज्ज्वलनीलमणी उज्ज्वलनीलमणयः
सम्बोधनम्उज्ज्वलनीलमणे उज्ज्वलनीलमणी उज्ज्वलनीलमणयः
द्वितीयाउज्ज्वलनीलमणिम् उज्ज्वलनीलमणी उज्ज्वलनीलमणीन्
तृतीयाउज्ज्वलनीलमणिना उज्ज्वलनीलमणिभ्याम् उज्ज्वलनीलमणिभिः
चतुर्थीउज्ज्वलनीलमणये उज्ज्वलनीलमणिभ्याम् उज्ज्वलनीलमणिभ्यः
पञ्चमीउज्ज्वलनीलमणेः उज्ज्वलनीलमणिभ्याम् उज्ज्वलनीलमणिभ्यः
षष्ठीउज्ज्वलनीलमणेः उज्ज्वलनीलमण्योः उज्ज्वलनीलमणीनाम्
सप्तमीउज्ज्वलनीलमणौ उज्ज्वलनीलमण्योः उज्ज्वलनीलमणिषु

समास उज्ज्वलनीलमणि

अव्यय ॰उज्ज्वलनीलमणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria