Declension table of ?ujjihānajīvita

Deva

MasculineSingularDualPlural
Nominativeujjihānajīvitaḥ ujjihānajīvitau ujjihānajīvitāḥ
Vocativeujjihānajīvita ujjihānajīvitau ujjihānajīvitāḥ
Accusativeujjihānajīvitam ujjihānajīvitau ujjihānajīvitān
Instrumentalujjihānajīvitena ujjihānajīvitābhyām ujjihānajīvitaiḥ ujjihānajīvitebhiḥ
Dativeujjihānajīvitāya ujjihānajīvitābhyām ujjihānajīvitebhyaḥ
Ablativeujjihānajīvitāt ujjihānajīvitābhyām ujjihānajīvitebhyaḥ
Genitiveujjihānajīvitasya ujjihānajīvitayoḥ ujjihānajīvitānām
Locativeujjihānajīvite ujjihānajīvitayoḥ ujjihānajīviteṣu

Compound ujjihānajīvita -

Adverb -ujjihānajīvitam -ujjihānajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria