सुबन्तावली ?उज्जिहानजीवित

Roma

पुमान्एकद्विबहु
प्रथमाउज्जिहानजीवितः उज्जिहानजीवितौ उज्जिहानजीविताः
सम्बोधनम्उज्जिहानजीवित उज्जिहानजीवितौ उज्जिहानजीविताः
द्वितीयाउज्जिहानजीवितम् उज्जिहानजीवितौ उज्जिहानजीवितान्
तृतीयाउज्जिहानजीवितेन उज्जिहानजीविताभ्याम् उज्जिहानजीवितैः उज्जिहानजीवितेभिः
चतुर्थीउज्जिहानजीविताय उज्जिहानजीविताभ्याम् उज्जिहानजीवितेभ्यः
पञ्चमीउज्जिहानजीवितात् उज्जिहानजीविताभ्याम् उज्जिहानजीवितेभ्यः
षष्ठीउज्जिहानजीवितस्य उज्जिहानजीवितयोः उज्जिहानजीवितानाम्
सप्तमीउज्जिहानजीविते उज्जिहानजीवितयोः उज्जिहानजीवितेषु

समास उज्जिहानजीवित

अव्यय ॰उज्जिहानजीवितम् ॰उज्जिहानजीवितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria