Declension table of ?ugradaṃṣṭra

Deva

MasculineSingularDualPlural
Nominativeugradaṃṣṭraḥ ugradaṃṣṭrau ugradaṃṣṭrāḥ
Vocativeugradaṃṣṭra ugradaṃṣṭrau ugradaṃṣṭrāḥ
Accusativeugradaṃṣṭram ugradaṃṣṭrau ugradaṃṣṭrān
Instrumentalugradaṃṣṭreṇa ugradaṃṣṭrābhyām ugradaṃṣṭraiḥ ugradaṃṣṭrebhiḥ
Dativeugradaṃṣṭrāya ugradaṃṣṭrābhyām ugradaṃṣṭrebhyaḥ
Ablativeugradaṃṣṭrāt ugradaṃṣṭrābhyām ugradaṃṣṭrebhyaḥ
Genitiveugradaṃṣṭrasya ugradaṃṣṭrayoḥ ugradaṃṣṭrāṇām
Locativeugradaṃṣṭre ugradaṃṣṭrayoḥ ugradaṃṣṭreṣu

Compound ugradaṃṣṭra -

Adverb -ugradaṃṣṭram -ugradaṃṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria