सुबन्तावली ?उग्रदंष्ट्र

Roma

पुमान्एकद्विबहु
प्रथमाउग्रदंष्ट्रः उग्रदंष्ट्रौ उग्रदंष्ट्राः
सम्बोधनम्उग्रदंष्ट्र उग्रदंष्ट्रौ उग्रदंष्ट्राः
द्वितीयाउग्रदंष्ट्रम् उग्रदंष्ट्रौ उग्रदंष्ट्रान्
तृतीयाउग्रदंष्ट्रेण उग्रदंष्ट्राभ्याम् उग्रदंष्ट्रैः उग्रदंष्ट्रेभिः
चतुर्थीउग्रदंष्ट्राय उग्रदंष्ट्राभ्याम् उग्रदंष्ट्रेभ्यः
पञ्चमीउग्रदंष्ट्रात् उग्रदंष्ट्राभ्याम् उग्रदंष्ट्रेभ्यः
षष्ठीउग्रदंष्ट्रस्य उग्रदंष्ट्रयोः उग्रदंष्ट्राणाम्
सप्तमीउग्रदंष्ट्रे उग्रदंष्ट्रयोः उग्रदंष्ट्रेषु

समास उग्रदंष्ट्र

अव्यय ॰उग्रदंष्ट्रम् ॰उग्रदंष्ट्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria