Declension table of udyojita

Deva

MasculineSingularDualPlural
Nominativeudyojitaḥ udyojitau udyojitāḥ
Vocativeudyojita udyojitau udyojitāḥ
Accusativeudyojitam udyojitau udyojitān
Instrumentaludyojitena udyojitābhyām udyojitaiḥ
Dativeudyojitāya udyojitābhyām udyojitebhyaḥ
Ablativeudyojitāt udyojitābhyām udyojitebhyaḥ
Genitiveudyojitasya udyojitayoḥ udyojitānām
Locativeudyojite udyojitayoḥ udyojiteṣu

Compound udyojita -

Adverb -udyojitam -udyojitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria