Declension table of ?udyataśūlā

Deva

FeminineSingularDualPlural
Nominativeudyataśūlā udyataśūle udyataśūlāḥ
Vocativeudyataśūle udyataśūle udyataśūlāḥ
Accusativeudyataśūlām udyataśūle udyataśūlāḥ
Instrumentaludyataśūlayā udyataśūlābhyām udyataśūlābhiḥ
Dativeudyataśūlāyai udyataśūlābhyām udyataśūlābhyaḥ
Ablativeudyataśūlāyāḥ udyataśūlābhyām udyataśūlābhyaḥ
Genitiveudyataśūlāyāḥ udyataśūlayoḥ udyataśūlānām
Locativeudyataśūlāyām udyataśūlayoḥ udyataśūlāsu

Adverb -udyataśūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria