सुबन्तावली ?उद्यतशूला

Roma

स्त्रीएकद्विबहु
प्रथमाउद्यतशूला उद्यतशूले उद्यतशूलाः
सम्बोधनम्उद्यतशूले उद्यतशूले उद्यतशूलाः
द्वितीयाउद्यतशूलाम् उद्यतशूले उद्यतशूलाः
तृतीयाउद्यतशूलया उद्यतशूलाभ्याम् उद्यतशूलाभिः
चतुर्थीउद्यतशूलायै उद्यतशूलाभ्याम् उद्यतशूलाभ्यः
पञ्चमीउद्यतशूलायाः उद्यतशूलाभ्याम् उद्यतशूलाभ्यः
षष्ठीउद्यतशूलायाः उद्यतशूलयोः उद्यतशूलानाम्
सप्तमीउद्यतशूलायाम् उद्यतशूलयोः उद्यतशूलासु

अव्यय ॰उद्यतशूलम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria