Declension table of ?udyatakārmukā

Deva

FeminineSingularDualPlural
Nominativeudyatakārmukā udyatakārmuke udyatakārmukāḥ
Vocativeudyatakārmuke udyatakārmuke udyatakārmukāḥ
Accusativeudyatakārmukām udyatakārmuke udyatakārmukāḥ
Instrumentaludyatakārmukayā udyatakārmukābhyām udyatakārmukābhiḥ
Dativeudyatakārmukāyai udyatakārmukābhyām udyatakārmukābhyaḥ
Ablativeudyatakārmukāyāḥ udyatakārmukābhyām udyatakārmukābhyaḥ
Genitiveudyatakārmukāyāḥ udyatakārmukayoḥ udyatakārmukāṇām
Locativeudyatakārmukāyām udyatakārmukayoḥ udyatakārmukāsu

Adverb -udyatakārmukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria