सुबन्तावली ?उद्यतकार्मुका

Roma

स्त्रीएकद्विबहु
प्रथमाउद्यतकार्मुका उद्यतकार्मुके उद्यतकार्मुकाः
सम्बोधनम्उद्यतकार्मुके उद्यतकार्मुके उद्यतकार्मुकाः
द्वितीयाउद्यतकार्मुकाम् उद्यतकार्मुके उद्यतकार्मुकाः
तृतीयाउद्यतकार्मुकया उद्यतकार्मुकाभ्याम् उद्यतकार्मुकाभिः
चतुर्थीउद्यतकार्मुकायै उद्यतकार्मुकाभ्याम् उद्यतकार्मुकाभ्यः
पञ्चमीउद्यतकार्मुकायाः उद्यतकार्मुकाभ्याम् उद्यतकार्मुकाभ्यः
षष्ठीउद्यतकार्मुकायाः उद्यतकार्मुकयोः उद्यतकार्मुकाणाम्
सप्तमीउद्यतकार्मुकायाम् उद्यतकार्मुकयोः उद्यतकार्मुकासु

अव्यय ॰उद्यतकार्मुकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria