Declension table of ?udyatagadā

Deva

FeminineSingularDualPlural
Nominativeudyatagadā udyatagade udyatagadāḥ
Vocativeudyatagade udyatagade udyatagadāḥ
Accusativeudyatagadām udyatagade udyatagadāḥ
Instrumentaludyatagadayā udyatagadābhyām udyatagadābhiḥ
Dativeudyatagadāyai udyatagadābhyām udyatagadābhyaḥ
Ablativeudyatagadāyāḥ udyatagadābhyām udyatagadābhyaḥ
Genitiveudyatagadāyāḥ udyatagadayoḥ udyatagadānām
Locativeudyatagadāyām udyatagadayoḥ udyatagadāsu

Adverb -udyatagadam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria