सुबन्तावली ?उद्यतगदा

Roma

स्त्रीएकद्विबहु
प्रथमाउद्यतगदा उद्यतगदे उद्यतगदाः
सम्बोधनम्उद्यतगदे उद्यतगदे उद्यतगदाः
द्वितीयाउद्यतगदाम् उद्यतगदे उद्यतगदाः
तृतीयाउद्यतगदया उद्यतगदाभ्याम् उद्यतगदाभिः
चतुर्थीउद्यतगदायै उद्यतगदाभ्याम् उद्यतगदाभ्यः
पञ्चमीउद्यतगदायाः उद्यतगदाभ्याम् उद्यतगदाभ्यः
षष्ठीउद्यतगदायाः उद्यतगदयोः उद्यतगदानाम्
सप्तमीउद्यतगदायाम् उद्यतगदयोः उद्यतगदासु

अव्यय ॰उद्यतगदम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria