Declension table of ?udyatadaṇḍa

Deva

NeuterSingularDualPlural
Nominativeudyatadaṇḍam udyatadaṇḍe udyatadaṇḍāni
Vocativeudyatadaṇḍa udyatadaṇḍe udyatadaṇḍāni
Accusativeudyatadaṇḍam udyatadaṇḍe udyatadaṇḍāni
Instrumentaludyatadaṇḍena udyatadaṇḍābhyām udyatadaṇḍaiḥ
Dativeudyatadaṇḍāya udyatadaṇḍābhyām udyatadaṇḍebhyaḥ
Ablativeudyatadaṇḍāt udyatadaṇḍābhyām udyatadaṇḍebhyaḥ
Genitiveudyatadaṇḍasya udyatadaṇḍayoḥ udyatadaṇḍānām
Locativeudyatadaṇḍe udyatadaṇḍayoḥ udyatadaṇḍeṣu

Compound udyatadaṇḍa -

Adverb -udyatadaṇḍam -udyatadaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria