सुबन्तावली ?उद्यतदण्ड

Roma

नपुंसकम्एकद्विबहु
प्रथमाउद्यतदण्डम् उद्यतदण्डे उद्यतदण्डानि
सम्बोधनम्उद्यतदण्ड उद्यतदण्डे उद्यतदण्डानि
द्वितीयाउद्यतदण्डम् उद्यतदण्डे उद्यतदण्डानि
तृतीयाउद्यतदण्डेन उद्यतदण्डाभ्याम् उद्यतदण्डैः
चतुर्थीउद्यतदण्डाय उद्यतदण्डाभ्याम् उद्यतदण्डेभ्यः
पञ्चमीउद्यतदण्डात् उद्यतदण्डाभ्याम् उद्यतदण्डेभ्यः
षष्ठीउद्यतदण्डस्य उद्यतदण्डयोः उद्यतदण्डानाम्
सप्तमीउद्यतदण्डे उद्यतदण्डयोः उद्यतदण्डेषु

समास उद्यतदण्ड

अव्यय ॰उद्यतदण्डम् ॰उद्यतदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria