Declension table of udyata

Deva

NeuterSingularDualPlural
Nominativeudyatam udyate udyatāni
Vocativeudyata udyate udyatāni
Accusativeudyatam udyate udyatāni
Instrumentaludyatena udyatābhyām udyataiḥ
Dativeudyatāya udyatābhyām udyatebhyaḥ
Ablativeudyatāt udyatābhyām udyatebhyaḥ
Genitiveudyatasya udyatayoḥ udyatānām
Locativeudyate udyatayoḥ udyateṣu

Compound udyata -

Adverb -udyatam -udyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria