Declension table of udyata

Deva

MasculineSingularDualPlural
Nominativeudyataḥ udyatau udyatāḥ
Vocativeudyata udyatau udyatāḥ
Accusativeudyatam udyatau udyatān
Instrumentaludyatena udyatābhyām udyataiḥ
Dativeudyatāya udyatābhyām udyatebhyaḥ
Ablativeudyatāt udyatābhyām udyatebhyaḥ
Genitiveudyatasya udyatayoḥ udyatānām
Locativeudyate udyatayoḥ udyateṣu

Compound udyata -

Adverb -udyatam -udyatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria