Declension table of ?udyamabhaṅga

Deva

MasculineSingularDualPlural
Nominativeudyamabhaṅgaḥ udyamabhaṅgau udyamabhaṅgāḥ
Vocativeudyamabhaṅga udyamabhaṅgau udyamabhaṅgāḥ
Accusativeudyamabhaṅgam udyamabhaṅgau udyamabhaṅgān
Instrumentaludyamabhaṅgena udyamabhaṅgābhyām udyamabhaṅgaiḥ udyamabhaṅgebhiḥ
Dativeudyamabhaṅgāya udyamabhaṅgābhyām udyamabhaṅgebhyaḥ
Ablativeudyamabhaṅgāt udyamabhaṅgābhyām udyamabhaṅgebhyaḥ
Genitiveudyamabhaṅgasya udyamabhaṅgayoḥ udyamabhaṅgānām
Locativeudyamabhaṅge udyamabhaṅgayoḥ udyamabhaṅgeṣu

Compound udyamabhaṅga -

Adverb -udyamabhaṅgam -udyamabhaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria