सुबन्तावली ?उद्यमभङ्ग

Roma

पुमान्एकद्विबहु
प्रथमाउद्यमभङ्गः उद्यमभङ्गौ उद्यमभङ्गाः
सम्बोधनम्उद्यमभङ्ग उद्यमभङ्गौ उद्यमभङ्गाः
द्वितीयाउद्यमभङ्गम् उद्यमभङ्गौ उद्यमभङ्गान्
तृतीयाउद्यमभङ्गेन उद्यमभङ्गाभ्याम् उद्यमभङ्गैः उद्यमभङ्गेभिः
चतुर्थीउद्यमभङ्गाय उद्यमभङ्गाभ्याम् उद्यमभङ्गेभ्यः
पञ्चमीउद्यमभङ्गात् उद्यमभङ्गाभ्याम् उद्यमभङ्गेभ्यः
षष्ठीउद्यमभङ्गस्य उद्यमभङ्गयोः उद्यमभङ्गानाम्
सप्तमीउद्यमभङ्गे उद्यमभङ्गयोः उद्यमभङ्गेषु

समास उद्यमभङ्ग

अव्यय ॰उद्यमभङ्गम् ॰उद्यमभङ्गात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria