Declension table of udvignacitta

Deva

MasculineSingularDualPlural
Nominativeudvignacittaḥ udvignacittau udvignacittāḥ
Vocativeudvignacitta udvignacittau udvignacittāḥ
Accusativeudvignacittam udvignacittau udvignacittān
Instrumentaludvignacittena udvignacittābhyām udvignacittaiḥ udvignacittebhiḥ
Dativeudvignacittāya udvignacittābhyām udvignacittebhyaḥ
Ablativeudvignacittāt udvignacittābhyām udvignacittebhyaḥ
Genitiveudvignacittasya udvignacittayoḥ udvignacittānām
Locativeudvignacitte udvignacittayoḥ udvignacitteṣu

Compound udvignacitta -

Adverb -udvignacittam -udvignacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria