Declension table of ?udvegakarā

Deva

FeminineSingularDualPlural
Nominativeudvegakarā udvegakare udvegakarāḥ
Vocativeudvegakare udvegakare udvegakarāḥ
Accusativeudvegakarām udvegakare udvegakarāḥ
Instrumentaludvegakarayā udvegakarābhyām udvegakarābhiḥ
Dativeudvegakarāyai udvegakarābhyām udvegakarābhyaḥ
Ablativeudvegakarāyāḥ udvegakarābhyām udvegakarābhyaḥ
Genitiveudvegakarāyāḥ udvegakarayoḥ udvegakarāṇām
Locativeudvegakarāyām udvegakarayoḥ udvegakarāsu

Adverb -udvegakaram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria