सुबन्तावली ?उद्वेगकरा

Roma

स्त्रीएकद्विबहु
प्रथमाउद्वेगकरा उद्वेगकरे उद्वेगकराः
सम्बोधनम्उद्वेगकरे उद्वेगकरे उद्वेगकराः
द्वितीयाउद्वेगकराम् उद्वेगकरे उद्वेगकराः
तृतीयाउद्वेगकरया उद्वेगकराभ्याम् उद्वेगकराभिः
चतुर्थीउद्वेगकरायै उद्वेगकराभ्याम् उद्वेगकराभ्यः
पञ्चमीउद्वेगकरायाः उद्वेगकराभ्याम् उद्वेगकराभ्यः
षष्ठीउद्वेगकरायाः उद्वेगकरयोः उद्वेगकराणाम्
सप्तमीउद्वेगकरायाम् उद्वेगकरयोः उद्वेगकरासु

अव्यय ॰उद्वेगकरम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria